B 116-15 Ulūkakalpa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 116/15
Title: Ulūkakalpa
Dimensions: 24 x 10 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5959
Remarks:


Reel No. B 116-15 Inventory No. 79797

Title Ulūkakalpa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 24.0 x 10.0 cm

Folios 6

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation ulū. and in the lower right-hand margin under the word rāmaḥ of the verso

Place of Deposit NAK

Accession No. 5/5959

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atholūkakalpaḥ ||

rudrājñāpayati tena viṣṇusatvena ulūka āgacha (!) 2 praviśa2 (2) dhuna2 ākarṣaya2 maṃḍalapraveśaya2 svāhā ||

ulūkasya śiraś caiva haritālamanaśila (!) ||

anena cāṃja(3)naṃ kṛtvā dṛṣyate sa carācaraṃ ||

vidhānāni vicitrāṇi vīvarāṇi (!) ca paśyati ||

ulūkasya vasā caiva nava(4)nītasamanvitam || (fol. 1v1–4)

End

oṃkārayuktaṃ ca tayā namaskāraṃ tu vinyaset ||

aṣṭākṣaram idaṃ maṃtraṃ sarvasiddhipradā(5)yakāṃ (!) ||

oṃ namo lohitapiṃgalāya mātaṃgarājāya strīṇāṃ rudhirastaṃbhaya2 muhu2 laka 2 kīlaya 2 (6)cili 2 svāhā ||

ayaṃ strīṇām atirajo nivāraraṇamaṃtrā (!) ||     || (fol. 6r4–6)

Colophon

iti dvitīyakalpaṃ ca ulūkasya a(7)laṃ kṛtaṃ ||     || śubham astu ||     || (fol. 6r6–7)

Microfilm Details

Reel No. B 116/15

Date of Filming 07-10-1971

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 05-07-2006

Bibliography